B 63-15 Kapilagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 63/15
Title: Kapilagītā
Dimensions: 24 x 10 cm x 74 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/340
Remarks:
Reel No. B 63-15 Inventory No. 30113
Title Kapilagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 10.0 cm
Folios 74
Lines per Folio 5
Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: kapi …and gī
Place of Deposit NAK
Accession No. 3/340
Manuscript Features
Excerpts
Beginning
|| śrīgaṇēśāya namaḥ || ❁ || śrīsadguru paramabrahmaṇe namaḥ ||
atha kapilagītā prāraṃbhaḥ ||
kapilovāca ||
natvā śrīgurupādābjaṃ smṛtvā mokṣārthasiddhidaṃ
tārakābhyaṃtare (!) paṃca brahmatavaṃ tad ucyate || 1 ||
pāṃcabrahma paṃcadeva paṃcasthāneṣu paṃcadhā ||
paṃcamātṛkyaṃ ca vākaḥ paṃcaśūnyaḥ (!) stathaiva ca || 2 ||
paṃcāvasthā paṃcadeha paṃcamātrā tu saṃsthitā ||
paṃcaveda paṃcaguṇaṃ paṃcapadmaḥ (!) stathaiva ca || 3 || (fol. 1v1:2r1)
End
ṛṣīkapilasiddhaṃ ca vākyaṃ amṛtaviṃdavāt (!) ||
prāśanaṃ muktikāmaṃ ca yena tena na saṃśayaḥ || 64 ||
rājarājeśvaraṃ yogaṃ śeṣamārga(!) praśasyate ||
yaḥ paṭhed bhaktiyuktena sa mukto nātra saṃśayaḥ || 65 || (fol. 74r1–4)
Colophon
iti śrīpadmapurāṇe siddhāntasāre kapilagītāyāṃ || siddhakapilasaṃvāde rājarājeśvarayoga kathanonāma aṣṭamodhyāya (!) saṃpūrṇam astu || śrīsītārāmacandrārpaṇam astu || śubhaṃ bhavatu ||…ślokasaṃkhyā 472 śrīśaṃkarārpaṇam astu || ❁ (fol. 74r4:74v2)
Microfilm Details
Reel No. B 63/15
Exposures 77
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 11-03-2004
Bibliography