B 63-15 Kapilagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/15
Title: Kapilagītā
Dimensions: 24 x 10 cm x 74 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/340
Remarks:


Reel No. B 63-15 Inventory No. 30113

Title Kapilagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.0 cm

Folios 74

Lines per Folio 5

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: kapi …and

Place of Deposit NAK

Accession No. 3/340

Manuscript Features

Excerpts

Beginning

|| śrīgaṇēśāya namaḥ || ❁ || śrīsadguru paramabrahmaṇe namaḥ ||

atha kapilagītā prāraṃbhaḥ ||

kapilovāca ||

natvā śrīgurupādābjaṃ smṛtvā mokṣārthasiddhidaṃ

tārakābhyaṃtare (!) paṃca brahmatavaṃ tad ucyate || 1 ||

pāṃcabrahma paṃcadeva paṃcasthāneṣu paṃcadhā ||

paṃcamātṛkyaṃ ca vākaḥ paṃcaśūnyaḥ (!) stathaiva ca || 2 ||

paṃcāvasthā paṃcadeha paṃcamātrā tu saṃsthitā ||

paṃcaveda paṃcaguṇaṃ paṃcapadmaḥ (!) stathaiva ca || 3 || (fol. 1v1:2r1)

End

ṛṣīkapilasiddhaṃ ca vākyaṃ amṛtaviṃdavāt (!) ||

prāśanaṃ muktikāmaṃ ca yena tena na saṃśayaḥ || 64 ||

rājarājeśvaraṃ yogaṃ śeṣamārga(!) praśasyate ||

yaḥ paṭhed bhaktiyuktena sa mukto nātra saṃśayaḥ || 65 || (fol. 74r1–4)

Colophon

iti śrīpadmapurāṇe siddhāntasāre kapilagītāyāṃ || siddhakapilasaṃvāde rājarājeśvarayoga kathanonāma aṣṭamodhyāya (!) saṃpūrṇam astu || śrīsītārāmacandrārpaṇam astu || śubhaṃ bhavatu ||…ślokasaṃkhyā 472 śrīśaṃkarārpaṇam astu || ❁ (fol. 74r4:74v2)

Microfilm Details

Reel No. B 63/15

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-03-2004

Bibliography